नवरात्रि में करें ये आसान उपाय, मां दुर्गा की होगी कृपा

कल यानी 15 अक्टूबर से शारदीय नवरात्रि का पावन पर्व आरंभ होने जा रहा है जो कि 24 अक्टूबर को समाप्त हो जाएगा। इस दौरान भक्त देवी मां दुर्गा की साधना आराधना में लीन रहते हैं और दिनभर का उपवास आदि भी रखते हैं

मान्यता है कि ऐसा करने से माता का आशीर्वाद मिलता है लेकिन अगर आप देवी की कृपा सदा के लिए चाहते हैं तो ऐसे में शारदीय नवरात्रि के नौ दिनों तक दुर्गा अष्टोत्तर नामावली का पाठ भक्ति भाव से करें मान्यता है कि ऐसा करने से माता की कृपा प्राप्त होती है और कष्टों में कमी आती है।
श्री दुर्गा अष्टोत्तर नामावली—
ओं दुर्गायै नमः ।
ओं शिवायै नमः ।
ओं महालक्ष्मै नमः ।
ओं महागौर्यै नमः ।
ओं चण्डिकायै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सर्वलोकेश्यै नमः ।
ओं सर्वकर्मफलप्रदायै नमः ।
ओं सर्वतीर्थमय्यै नमः । ९
ओं पुण्यायै नमः ।
ओं देवयोनये नमः ।
ओं अयोनिजायै नमः ।
ओं भूमिजायै नमः ।
ओं निर्गुणायै नमः ।
ओं आधारशक्त्यै नमः ।
ओं अनीश्वर्यै नमः ।
ओं निर्गमायै नमः ।
ओं निरहङ्कारायै नमः । १८
ओं सर्वगर्वविमर्दिन्यै नमः ।
ओं सर्वलोकप्रियायै नमः ।
ओं वाण्यै नमः ।
ओं सर्वविद्याधिदेवतायै नमः ।
ओं पार्वत्यै नमः ।
ओं देवमात्रे नमः ।
ओं वनीशायै नमः ।
ओं विन्ध्यवासिन्यै नमः ।
ओं तेजोवत्यै नमः । २७
ओं महामात्रे नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं देवतायै नमः ।
ओं वह्निरूपायै नमः ।
ओं सरोजायै नमः ।
ओं वर्णरूपिण्यै नमः ।
ओं गुणाश्रयायै नमः ।
ओं गुणमध्यायै नमः ।
ओं गुणत्रयविवर्जितायै नमः । ३६
ओं कर्मज्ञानप्रदायै नमः ।
ओं कान्तायै नमः ।
ओं सर्वसंहारकारिण्यै नमः ।
ओं धर्मज्ञानायै नमः ।
ओं धर्मनिष्ठायै नमः ।
ओं सर्वकर्मविवर्जितायै नमः ।
ओं कामाक्ष्यै नमः ।
ओं कामसंहर्त्र्यै नमः ।
ओं कामक्रोधविवर्जितायै नमः । ४५
ओं शाङ्कर्यै नमः ।
ओं शाम्भव्यै नमः ।
ओं शान्तायै नमः ।
ओं चन्द्रसूर्याग्निलोचनायै नमः ।
ओं सुजयायै नमः ।
ओं जयभूमिष्ठायै नमः ।
ओं जाह्नव्यै नमः ।
ओं जनपूजितायै नमः ।
ओं शास्त्रायै नमः । ५४
ओं शास्त्रमय्यै नमः ।
ओं नित्यायै नमः ।
ओं शुभायै नमः ।
ओं चन्द्रार्धमस्तकायै नमः ।
ओं भारत्यै नमः ।
ओं भ्रामर्यै नमः ।
ओं कल्पायै नमः ।
ओं कराल्यै नमः ।
ओं कृष्णपिङ्गलायै नमः । ६३
ओं ब्राह्म्यै नमः ।
ओं नारायण्यै नमः ।
ओं रौद्र्यै नमः ।
ओं चन्द्रामृतपरिवृतायै नमः ।
ओं ज्येष्ठायै नमः ।
ओं इन्दिरायै नमः ।
ओं महामायायै नमः ।
ओं जगत्सृष्ट्यधिकारिण्यै नमः ।
ओं ब्रह्माण्डकोटिसंस्थानायै नमः । ७२
ओं कामिन्यै नमः ।
ओं कमलालयायै नमः ।
ओं कात्यायन्यै नमः ।
ओं कलातीतायै नमः ।
ओं कालसंहारकारिण्यै नमः ।
ओं योगनिष्ठायै नमः ।
ओं योगगम्यायै नमः ।
ओं योगध्येयायै नमः ।
ओं तपस्विन्यै नमः । ८१
ओं ज्ञानरूपायै नमः ।
ओं निराकारायै नमः ।
ओं भक्ताभीष्टफलप्रदायै नमः ।
ओं भूतात्मिकायै नमः ।
ओं भूतमात्रे नमः ।
ओं भूतेश्यै नमः ।
ओं भूतधारिण्यै नमः ।
ओं स्वधानारीमध्यगतायै नमः ।
ओं षडाधारादिवर्धिन्यै नमः । ९०
ओं मोहितायै नमः ।
ओं अंशुभवायै नमः ।
ओं शुभ्रायै नमः ।
ओं सूक्ष्मायै नमः ।
ओं मात्रायै नमः ।
ओं निरालसायै नमः ।
ओं निम्नगायै नमः ।
ओं नीलसङ्काशायै नमः ।
ओं नित्यानन्दायै नमः । ९९
ओं हरायै नमः ।
ओं परायै नमः ।
ओं सर्वज्ञानप्रदायै नमः ।
ओं आनन्दायै नमः ।
ओं सत्यायै नमः ।
ओं दुर्लभरूपिण्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं सर्वगतायै नमः ।
ओं सर्वाभीष्टप्रदायै नमः । १०८ ॥
इति श्री दुर्गा अष्टोत्तर शतनामावली ||